A 429-18 Śīghrabodha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 429/18
Title: Śīghrabodha
Dimensions: 27.9 x 11.8 cm x 56 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: SAM 1931
Acc No.: NAK 5/5770
Remarks:


Reel No. A 429-18 Inventory No. 65256

Title Śīghrabodha

Author Kāśīnāthabhaṭṭācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.9 x 11.8 cm

Folios 56

Lines per Folio 7

Foliation figures on the vesro, in the upper left-hand margin under the marginal title śī. and in the lower right-hand margin under the word rāma

Scribe Śivaṭaha cauve

Date of Copying VS 1924

Place of Copying Buṃdelakhaṇḍa

Donor Śivalāla gauḍa

Place of Deposit NAK

Accession No. 5/5770

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || ❁ ||

bhāsayaṃtaṃ jagadbhāsā natvā bhāsvaṃtam avyayam ||

kriyate kā(2)śināthena śīghrabodhāya saṃgrahaḥ || 1 ||

rohiṇyuttararevatyo mūlaṃ svāti mṛgo maghā ||

anu(3)rādhā ca hastaś ca vivāhe maṃgalapradāḥ || 2 ||

iti vivāhanakṣatrāṇi

māghe dhanavatī kanyā (4) phālguṇe subhagā bhavet

vaiśākhe ca tathā jyeṣṭe (!) patyur atyaṃtavallabhā 3 (fol. 1v1–4)

End

kārtike dhanavṛddhi (!) syā[[n]] mārgaśīrṣe (7) śubhapradaṃ

pauṣe tu jñānahāni (!) syāt māghe caiva vivardhanaṃ 83

phālgune sarvasau(1)bhāgyaṃ ācāryeṇa prakīrtitaṃ 84 (!) (fol. 55v6–7, 56r1)

Colophon

iti śrīkāśināthabhaṭṭācāryaviracite śīghrabodhe caturthaprakarṇa (!) saṃpūrṇam 4 saṃvat 1931 mīºº bhādrapaºº kṛṣṇa amāvaśyāṃ guruvāsare likhitaṃ śivaṭaha cauve pustaka śivalāla gauḍakavudelaṣaṇḍīme (!)

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ liṣitaṃ mayā

yadi śuddham aśuddhaṃ vā mama doṣo na dīyate 1 śubhaṃ bhūyāt śrīkṛṣṇāya namaḥ oṃ oṃ (fol. 15v1–7)

Microfilm Details

Reel No. A 429/18

Date of Filming 06-10-1972

Exposures 58

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 21-12-2006

Bibliography